Declension table of dadhivāhana

Deva

NeuterSingularDualPlural
Nominativedadhivāhanam dadhivāhane dadhivāhanāni
Vocativedadhivāhana dadhivāhane dadhivāhanāni
Accusativedadhivāhanam dadhivāhane dadhivāhanāni
Instrumentaldadhivāhanena dadhivāhanābhyām dadhivāhanaiḥ
Dativedadhivāhanāya dadhivāhanābhyām dadhivāhanebhyaḥ
Ablativedadhivāhanāt dadhivāhanābhyām dadhivāhanebhyaḥ
Genitivedadhivāhanasya dadhivāhanayoḥ dadhivāhanānām
Locativedadhivāhane dadhivāhanayoḥ dadhivāhaneṣu

Compound dadhivāhana -

Adverb -dadhivāhanam -dadhivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria