सुबन्तावली ?दधन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादधन्ती दधन्त्यौ दधन्त्यः
सम्बोधनम्दधन्ति दधन्त्यौ दधन्त्यः
द्वितीयादधन्तीम् दधन्त्यौ दधन्तीः
तृतीयादधन्त्या दधन्तीभ्याम् दधन्तीभिः
चतुर्थीदधन्त्यै दधन्तीभ्याम् दधन्तीभ्यः
पञ्चमीदधन्त्याः दधन्तीभ्याम् दधन्तीभ्यः
षष्ठीदधन्त्याः दधन्त्योः दधन्तीनाम्
सप्तमीदधन्त्याम् दधन्त्योः दधन्तीषु

समास दधन्ति दधन्ती

अव्यय ॰दधन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria