Declension table of dadhāna

Deva

NeuterSingularDualPlural
Nominativedadhānam dadhāne dadhānāni
Vocativedadhāna dadhāne dadhānāni
Accusativedadhānam dadhāne dadhānāni
Instrumentaldadhānena dadhānābhyām dadhānaiḥ
Dativedadhānāya dadhānābhyām dadhānebhyaḥ
Ablativedadhānāt dadhānābhyām dadhānebhyaḥ
Genitivedadhānasya dadhānayoḥ dadhānānām
Locativedadhāne dadhānayoḥ dadhāneṣu

Compound dadhāna -

Adverb -dadhānam -dadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria