Declension table of dada

Deva

MasculineSingularDualPlural
Nominativedadaḥ dadau dadāḥ
Vocativedada dadau dadāḥ
Accusativedadam dadau dadān
Instrumentaldadena dadābhyām dadaiḥ dadebhiḥ
Dativedadāya dadābhyām dadebhyaḥ
Ablativedadāt dadābhyām dadebhyaḥ
Genitivedadasya dadayoḥ dadānām
Locativedade dadayoḥ dadeṣu

Compound dada -

Adverb -dadam -dadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria