Declension table of dāśaspatya

Deva

NeuterSingularDualPlural
Nominativedāśaspatyam dāśaspatye dāśaspatyāni
Vocativedāśaspatya dāśaspatye dāśaspatyāni
Accusativedāśaspatyam dāśaspatye dāśaspatyāni
Instrumentaldāśaspatyena dāśaspatyābhyām dāśaspatyaiḥ
Dativedāśaspatyāya dāśaspatyābhyām dāśaspatyebhyaḥ
Ablativedāśaspatyāt dāśaspatyābhyām dāśaspatyebhyaḥ
Genitivedāśaspatyasya dāśaspatyayoḥ dāśaspatyānām
Locativedāśaspatye dāśaspatyayoḥ dāśaspatyeṣu

Compound dāśaspatya -

Adverb -dāśaspatyam -dāśaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria