Declension table of dāśaspatya

Deva

MasculineSingularDualPlural
Nominativedāśaspatyaḥ dāśaspatyau dāśaspatyāḥ
Vocativedāśaspatya dāśaspatyau dāśaspatyāḥ
Accusativedāśaspatyam dāśaspatyau dāśaspatyān
Instrumentaldāśaspatyena dāśaspatyābhyām dāśaspatyaiḥ dāśaspatyebhiḥ
Dativedāśaspatyāya dāśaspatyābhyām dāśaspatyebhyaḥ
Ablativedāśaspatyāt dāśaspatyābhyām dāśaspatyebhyaḥ
Genitivedāśaspatyasya dāśaspatyayoḥ dāśaspatyānām
Locativedāśaspatye dāśaspatyayoḥ dāśaspatyeṣu

Compound dāśaspatya -

Adverb -dāśaspatyam -dāśaspatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria