Declension table of dāśaratha

Deva

NeuterSingularDualPlural
Nominativedāśaratham dāśarathe dāśarathāni
Vocativedāśaratha dāśarathe dāśarathāni
Accusativedāśaratham dāśarathe dāśarathāni
Instrumentaldāśarathena dāśarathābhyām dāśarathaiḥ
Dativedāśarathāya dāśarathābhyām dāśarathebhyaḥ
Ablativedāśarathāt dāśarathābhyām dāśarathebhyaḥ
Genitivedāśarathasya dāśarathayoḥ dāśarathānām
Locativedāśarathe dāśarathayoḥ dāśaratheṣu

Compound dāśaratha -

Adverb -dāśaratham -dāśarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria