Declension table of dāyin

Deva

MasculineSingularDualPlural
Nominativedāyī dāyinau dāyinaḥ
Vocativedāyin dāyinau dāyinaḥ
Accusativedāyinam dāyinau dāyinaḥ
Instrumentaldāyinā dāyibhyām dāyibhiḥ
Dativedāyine dāyibhyām dāyibhyaḥ
Ablativedāyinaḥ dāyibhyām dāyibhyaḥ
Genitivedāyinaḥ dāyinoḥ dāyinām
Locativedāyini dāyinoḥ dāyiṣu

Compound dāyi -

Adverb -dāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria