Declension table of dāyaka

Deva

NeuterSingularDualPlural
Nominativedāyakam dāyake dāyakāni
Vocativedāyaka dāyake dāyakāni
Accusativedāyakam dāyake dāyakāni
Instrumentaldāyakena dāyakābhyām dāyakaiḥ
Dativedāyakāya dāyakābhyām dāyakebhyaḥ
Ablativedāyakāt dāyakābhyām dāyakebhyaḥ
Genitivedāyakasya dāyakayoḥ dāyakānām
Locativedāyake dāyakayoḥ dāyakeṣu

Compound dāyaka -

Adverb -dāyakam -dāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria