Declension table of dāyabhāgaprabodhinī

Deva

FeminineSingularDualPlural
Nominativedāyabhāgaprabodhinī dāyabhāgaprabodhinyau dāyabhāgaprabodhinyaḥ
Vocativedāyabhāgaprabodhini dāyabhāgaprabodhinyau dāyabhāgaprabodhinyaḥ
Accusativedāyabhāgaprabodhinīm dāyabhāgaprabodhinyau dāyabhāgaprabodhinīḥ
Instrumentaldāyabhāgaprabodhinyā dāyabhāgaprabodhinībhyām dāyabhāgaprabodhinībhiḥ
Dativedāyabhāgaprabodhinyai dāyabhāgaprabodhinībhyām dāyabhāgaprabodhinībhyaḥ
Ablativedāyabhāgaprabodhinyāḥ dāyabhāgaprabodhinībhyām dāyabhāgaprabodhinībhyaḥ
Genitivedāyabhāgaprabodhinyāḥ dāyabhāgaprabodhinyoḥ dāyabhāgaprabodhinīnām
Locativedāyabhāgaprabodhinyām dāyabhāgaprabodhinyoḥ dāyabhāgaprabodhinīṣu

Compound dāyabhāgaprabodhini - dāyabhāgaprabodhinī -

Adverb -dāyabhāgaprabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria