Declension table of dāyādya

Deva

NeuterSingularDualPlural
Nominativedāyādyam dāyādye dāyādyāni
Vocativedāyādya dāyādye dāyādyāni
Accusativedāyādyam dāyādye dāyādyāni
Instrumentaldāyādyena dāyādyābhyām dāyādyaiḥ
Dativedāyādyāya dāyādyābhyām dāyādyebhyaḥ
Ablativedāyādyāt dāyādyābhyām dāyādyebhyaḥ
Genitivedāyādyasya dāyādyayoḥ dāyādyānām
Locativedāyādye dāyādyayoḥ dāyādyeṣu

Compound dāyādya -

Adverb -dāyādyam -dāyādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria