Declension table of dāyādī

Deva

FeminineSingularDualPlural
Nominativedāyādī dāyādyau dāyādyaḥ
Vocativedāyādi dāyādyau dāyādyaḥ
Accusativedāyādīm dāyādyau dāyādīḥ
Instrumentaldāyādyā dāyādībhyām dāyādībhiḥ
Dativedāyādyai dāyādībhyām dāyādībhyaḥ
Ablativedāyādyāḥ dāyādībhyām dāyādībhyaḥ
Genitivedāyādyāḥ dāyādyoḥ dāyādīnām
Locativedāyādyām dāyādyoḥ dāyādīṣu

Compound dāyādi - dāyādī -

Adverb -dāyādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria