सुबन्तावली दावितवतीRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | दावितवती | दावितवत्यौ | दावितवत्यः |
सम्बोधनम् | दावितवति | दावितवत्यौ | दावितवत्यः |
द्वितीया | दावितवतीम् | दावितवत्यौ | दावितवतीः |
तृतीया | दावितवत्या | दावितवतीभ्याम् | दावितवतीभिः |
चतुर्थी | दावितवत्यै | दावितवतीभ्याम् | दावितवतीभ्यः |
पञ्चमी | दावितवत्याः | दावितवतीभ्याम् | दावितवतीभ्यः |
षष्ठी | दावितवत्याः | दावितवत्योः | दावितवतीनाम् |
सप्तमी | दावितवत्याम् | दावितवत्योः | दावितवतीषु |