Declension table of ?dāvitavatī

Deva

FeminineSingularDualPlural
Nominativedāvitavatī dāvitavatyau dāvitavatyaḥ
Vocativedāvitavati dāvitavatyau dāvitavatyaḥ
Accusativedāvitavatīm dāvitavatyau dāvitavatīḥ
Instrumentaldāvitavatyā dāvitavatībhyām dāvitavatībhiḥ
Dativedāvitavatyai dāvitavatībhyām dāvitavatībhyaḥ
Ablativedāvitavatyāḥ dāvitavatībhyām dāvitavatībhyaḥ
Genitivedāvitavatyāḥ dāvitavatyoḥ dāvitavatīnām
Locativedāvitavatyām dāvitavatyoḥ dāvitavatīṣu

Compound dāvitavati - dāvitavatī -

Adverb -dāvitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria