Declension table of dātṛ

Deva

NeuterSingularDualPlural
Nominativedātṛ dātṛṇī dātṝṇi
Vocativedātṛ dātṛṇī dātṝṇi
Accusativedātṛ dātṛṇī dātṝṇi
Instrumentaldātṛṇā dātṛbhyām dātṛbhiḥ
Dativedātṛṇe dātṛbhyām dātṛbhyaḥ
Ablativedātṛṇaḥ dātṛbhyām dātṛbhyaḥ
Genitivedātṛṇaḥ dātṛṇoḥ dātṝṇām
Locativedātṛṇi dātṛṇoḥ dātṛṣu

Compound dātṛ -

Adverb -dātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria