Declension table of dāsita

Deva

NeuterSingularDualPlural
Nominativedāsitam dāsite dāsitāni
Vocativedāsita dāsite dāsitāni
Accusativedāsitam dāsite dāsitāni
Instrumentaldāsitena dāsitābhyām dāsitaiḥ
Dativedāsitāya dāsitābhyām dāsitebhyaḥ
Ablativedāsitāt dāsitābhyām dāsitebhyaḥ
Genitivedāsitasya dāsitayoḥ dāsitānām
Locativedāsite dāsitayoḥ dāsiteṣu

Compound dāsita -

Adverb -dāsitam -dāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria