Declension table of dāsarāja

Deva

MasculineSingularDualPlural
Nominativedāsarājaḥ dāsarājau dāsarājāḥ
Vocativedāsarāja dāsarājau dāsarājāḥ
Accusativedāsarājam dāsarājau dāsarājān
Instrumentaldāsarājena dāsarājābhyām dāsarājaiḥ dāsarājebhiḥ
Dativedāsarājāya dāsarājābhyām dāsarājebhyaḥ
Ablativedāsarājāt dāsarājābhyām dāsarājebhyaḥ
Genitivedāsarājasya dāsarājayoḥ dāsarājānām
Locativedāsarāje dāsarājayoḥ dāsarājeṣu

Compound dāsarāja -

Adverb -dāsarājam -dāsarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria