Declension table of dārva

Deva

MasculineSingularDualPlural
Nominativedārvaḥ dārvau dārvāḥ
Vocativedārva dārvau dārvāḥ
Accusativedārvam dārvau dārvān
Instrumentaldārveṇa dārvābhyām dārvaiḥ dārvebhiḥ
Dativedārvāya dārvābhyām dārvebhyaḥ
Ablativedārvāt dārvābhyām dārvebhyaḥ
Genitivedārvasya dārvayoḥ dārvāṇām
Locativedārve dārvayoḥ dārveṣu

Compound dārva -

Adverb -dārvam -dārvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria