Declension table of dāruśilā

Deva

FeminineSingularDualPlural
Nominativedāruśilā dāruśile dāruśilāḥ
Vocativedāruśile dāruśile dāruśilāḥ
Accusativedāruśilām dāruśile dāruśilāḥ
Instrumentaldāruśilayā dāruśilābhyām dāruśilābhiḥ
Dativedāruśilāyai dāruśilābhyām dāruśilābhyaḥ
Ablativedāruśilāyāḥ dāruśilābhyām dāruśilābhyaḥ
Genitivedāruśilāyāḥ dāruśilayoḥ dāruśilānām
Locativedāruśilāyām dāruśilayoḥ dāruśilāsu

Adverb -dāruśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria