Declension table of dāragava

Deva

NeuterSingularDualPlural
Nominativedāragavam dāragave dāragavāṇi
Vocativedāragava dāragave dāragavāṇi
Accusativedāragavam dāragave dāragavāṇi
Instrumentaldāragaveṇa dāragavābhyām dāragavaiḥ
Dativedāragavāya dāragavābhyām dāragavebhyaḥ
Ablativedāragavāt dāragavābhyām dāragavebhyaḥ
Genitivedāragavasya dāragavayoḥ dāragavāṇām
Locativedāragave dāragavayoḥ dāragaveṣu

Compound dāragava -

Adverb -dāragavam -dāragavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria