सुबन्तावली ?दापयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादापयिष्यन्ती दापयिष्यन्त्यौ दापयिष्यन्त्यः
सम्बोधनम्दापयिष्यन्ति दापयिष्यन्त्यौ दापयिष्यन्त्यः
द्वितीयादापयिष्यन्तीम् दापयिष्यन्त्यौ दापयिष्यन्तीः
तृतीयादापयिष्यन्त्या दापयिष्यन्तीभ्याम् दापयिष्यन्तीभिः
चतुर्थीदापयिष्यन्त्यै दापयिष्यन्तीभ्याम् दापयिष्यन्तीभ्यः
पञ्चमीदापयिष्यन्त्याः दापयिष्यन्तीभ्याम् दापयिष्यन्तीभ्यः
षष्ठीदापयिष्यन्त्याः दापयिष्यन्त्योः दापयिष्यन्तीनाम्
सप्तमीदापयिष्यन्त्याम् दापयिष्यन्त्योः दापयिष्यन्तीषु

समास दापयिष्यन्ति दापयिष्यन्ती

अव्यय ॰दापयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria