Declension table of dānu

Deva

FeminineSingularDualPlural
Nominativedānuḥ dānū dānavaḥ
Vocativedāno dānū dānavaḥ
Accusativedānum dānū dānūḥ
Instrumentaldānvā dānubhyām dānubhiḥ
Dativedānvai dānave dānubhyām dānubhyaḥ
Ablativedānvāḥ dānoḥ dānubhyām dānubhyaḥ
Genitivedānvāḥ dānoḥ dānvoḥ dānūnām
Locativedānvām dānau dānvoḥ dānuṣu

Compound dānu -

Adverb -dānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria