Declension table of dānīya

Deva

NeuterSingularDualPlural
Nominativedānīyam dānīye dānīyāni
Vocativedānīya dānīye dānīyāni
Accusativedānīyam dānīye dānīyāni
Instrumentaldānīyena dānīyābhyām dānīyaiḥ
Dativedānīyāya dānīyābhyām dānīyebhyaḥ
Ablativedānīyāt dānīyābhyām dānīyebhyaḥ
Genitivedānīyasya dānīyayoḥ dānīyānām
Locativedānīye dānīyayoḥ dānīyeṣu

Compound dānīya -

Adverb -dānīyam -dānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria