Declension table of dānavapati

Deva

MasculineSingularDualPlural
Nominativedānavapatiḥ dānavapatī dānavapatayaḥ
Vocativedānavapate dānavapatī dānavapatayaḥ
Accusativedānavapatim dānavapatī dānavapatīn
Instrumentaldānavapatinā dānavapatibhyām dānavapatibhiḥ
Dativedānavapataye dānavapatibhyām dānavapatibhyaḥ
Ablativedānavapateḥ dānavapatibhyām dānavapatibhyaḥ
Genitivedānavapateḥ dānavapatyoḥ dānavapatīnām
Locativedānavapatau dānavapatyoḥ dānavapatiṣu

Compound dānavapati -

Adverb -dānavapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria