Declension table of dānasāgara

Deva

MasculineSingularDualPlural
Nominativedānasāgaraḥ dānasāgarau dānasāgarāḥ
Vocativedānasāgara dānasāgarau dānasāgarāḥ
Accusativedānasāgaram dānasāgarau dānasāgarān
Instrumentaldānasāgareṇa dānasāgarābhyām dānasāgaraiḥ dānasāgarebhiḥ
Dativedānasāgarāya dānasāgarābhyām dānasāgarebhyaḥ
Ablativedānasāgarāt dānasāgarābhyām dānasāgarebhyaḥ
Genitivedānasāgarasya dānasāgarayoḥ dānasāgarāṇām
Locativedānasāgare dānasāgarayoḥ dānasāgareṣu

Compound dānasāgara -

Adverb -dānasāgaram -dānasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria