Declension table of dānadharma

Deva

MasculineSingularDualPlural
Nominativedānadharmaḥ dānadharmau dānadharmāḥ
Vocativedānadharma dānadharmau dānadharmāḥ
Accusativedānadharmam dānadharmau dānadharmān
Instrumentaldānadharmeṇa dānadharmābhyām dānadharmaiḥ dānadharmebhiḥ
Dativedānadharmāya dānadharmābhyām dānadharmebhyaḥ
Ablativedānadharmāt dānadharmābhyām dānadharmebhyaḥ
Genitivedānadharmasya dānadharmayoḥ dānadharmāṇām
Locativedānadharme dānadharmayoḥ dānadharmeṣu

Compound dānadharma -

Adverb -dānadharmam -dānadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria