Declension table of dānāṣṭakakathā

Deva

FeminineSingularDualPlural
Nominativedānāṣṭakakathā dānāṣṭakakathe dānāṣṭakakathāḥ
Vocativedānāṣṭakakathe dānāṣṭakakathe dānāṣṭakakathāḥ
Accusativedānāṣṭakakathām dānāṣṭakakathe dānāṣṭakakathāḥ
Instrumentaldānāṣṭakakathayā dānāṣṭakakathābhyām dānāṣṭakakathābhiḥ
Dativedānāṣṭakakathāyai dānāṣṭakakathābhyām dānāṣṭakakathābhyaḥ
Ablativedānāṣṭakakathāyāḥ dānāṣṭakakathābhyām dānāṣṭakakathābhyaḥ
Genitivedānāṣṭakakathāyāḥ dānāṣṭakakathayoḥ dānāṣṭakakathānām
Locativedānāṣṭakakathāyām dānāṣṭakakathayoḥ dānāṣṭakakathāsu

Adverb -dānāṣṭakakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria