Declension table of dāmodarāṣṭaka

Deva

NeuterSingularDualPlural
Nominativedāmodarāṣṭakam dāmodarāṣṭake dāmodarāṣṭakāni
Vocativedāmodarāṣṭaka dāmodarāṣṭake dāmodarāṣṭakāni
Accusativedāmodarāṣṭakam dāmodarāṣṭake dāmodarāṣṭakāni
Instrumentaldāmodarāṣṭakena dāmodarāṣṭakābhyām dāmodarāṣṭakaiḥ
Dativedāmodarāṣṭakāya dāmodarāṣṭakābhyām dāmodarāṣṭakebhyaḥ
Ablativedāmodarāṣṭakāt dāmodarāṣṭakābhyām dāmodarāṣṭakebhyaḥ
Genitivedāmodarāṣṭakasya dāmodarāṣṭakayoḥ dāmodarāṣṭakānām
Locativedāmodarāṣṭake dāmodarāṣṭakayoḥ dāmodarāṣṭakeṣu

Compound dāmodarāṣṭaka -

Adverb -dāmodarāṣṭakam -dāmodarāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria