Declension table of dāmodara

Deva

MasculineSingularDualPlural
Nominativedāmodaraḥ dāmodarau dāmodarāḥ
Vocativedāmodara dāmodarau dāmodarāḥ
Accusativedāmodaram dāmodarau dāmodarān
Instrumentaldāmodareṇa dāmodarābhyām dāmodaraiḥ dāmodarebhiḥ
Dativedāmodarāya dāmodarābhyām dāmodarebhyaḥ
Ablativedāmodarāt dāmodarābhyām dāmodarebhyaḥ
Genitivedāmodarasya dāmodarayoḥ dāmodarāṇām
Locativedāmodare dāmodarayoḥ dāmodareṣu

Compound dāmodara -

Adverb -dāmodaram -dāmodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria