Declension table of dākṣiṇya

Deva

NeuterSingularDualPlural
Nominativedākṣiṇyam dākṣiṇye dākṣiṇyāni
Vocativedākṣiṇya dākṣiṇye dākṣiṇyāni
Accusativedākṣiṇyam dākṣiṇye dākṣiṇyāni
Instrumentaldākṣiṇyena dākṣiṇyābhyām dākṣiṇyaiḥ
Dativedākṣiṇyāya dākṣiṇyābhyām dākṣiṇyebhyaḥ
Ablativedākṣiṇyāt dākṣiṇyābhyām dākṣiṇyebhyaḥ
Genitivedākṣiṇyasya dākṣiṇyayoḥ dākṣiṇyānām
Locativedākṣiṇye dākṣiṇyayoḥ dākṣiṇyeṣu

Compound dākṣiṇya -

Adverb -dākṣiṇyam -dākṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria