Declension table of dākṣiṇa

Deva

NeuterSingularDualPlural
Nominativedākṣiṇam dākṣiṇe dākṣiṇāni
Vocativedākṣiṇa dākṣiṇe dākṣiṇāni
Accusativedākṣiṇam dākṣiṇe dākṣiṇāni
Instrumentaldākṣiṇena dākṣiṇābhyām dākṣiṇaiḥ
Dativedākṣiṇāya dākṣiṇābhyām dākṣiṇebhyaḥ
Ablativedākṣiṇāt dākṣiṇābhyām dākṣiṇebhyaḥ
Genitivedākṣiṇasya dākṣiṇayoḥ dākṣiṇānām
Locativedākṣiṇe dākṣiṇayoḥ dākṣiṇeṣu

Compound dākṣiṇa -

Adverb -dākṣiṇam -dākṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria