Declension table of dākṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativedākṣāyaṇaḥ dākṣāyaṇau dākṣāyaṇāḥ
Vocativedākṣāyaṇa dākṣāyaṇau dākṣāyaṇāḥ
Accusativedākṣāyaṇam dākṣāyaṇau dākṣāyaṇān
Instrumentaldākṣāyaṇena dākṣāyaṇābhyām dākṣāyaṇaiḥ dākṣāyaṇebhiḥ
Dativedākṣāyaṇāya dākṣāyaṇābhyām dākṣāyaṇebhyaḥ
Ablativedākṣāyaṇāt dākṣāyaṇābhyām dākṣāyaṇebhyaḥ
Genitivedākṣāyaṇasya dākṣāyaṇayoḥ dākṣāyaṇānām
Locativedākṣāyaṇe dākṣāyaṇayoḥ dākṣāyaṇeṣu

Compound dākṣāyaṇa -

Adverb -dākṣāyaṇam -dākṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria