The Sanskrit Grammarian: Declension |
---|
Declension table of dākṣa |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dākṣaḥ | dākṣau | dākṣāḥ |
Vocative | dākṣa | dākṣau | dākṣāḥ |
Accusative | dākṣam | dākṣau | dākṣān |
Instrumental | dākṣeṇa | dākṣābhyām | dākṣaiḥ |
Dative | dākṣāya | dākṣābhyām | dākṣebhyaḥ |
Ablative | dākṣāt | dākṣābhyām | dākṣebhyaḥ |
Genitive | dākṣasya | dākṣayoḥ | dākṣāṇām |
Locative | dākṣe | dākṣayoḥ | dākṣeṣu |