Declension table of dāḍimaphala

Deva

NeuterSingularDualPlural
Nominativedāḍimaphalam dāḍimaphale dāḍimaphalāni
Vocativedāḍimaphala dāḍimaphale dāḍimaphalāni
Accusativedāḍimaphalam dāḍimaphale dāḍimaphalāni
Instrumentaldāḍimaphalena dāḍimaphalābhyām dāḍimaphalaiḥ
Dativedāḍimaphalāya dāḍimaphalābhyām dāḍimaphalebhyaḥ
Ablativedāḍimaphalāt dāḍimaphalābhyām dāḍimaphalebhyaḥ
Genitivedāḍimaphalasya dāḍimaphalayoḥ dāḍimaphalānām
Locativedāḍimaphale dāḍimaphalayoḥ dāḍimaphaleṣu

Compound dāḍimaphala -

Adverb -dāḍimaphalam -dāḍimaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria