Declension table of dāḍimabīja

Deva

NeuterSingularDualPlural
Nominativedāḍimabījam dāḍimabīje dāḍimabījāni
Vocativedāḍimabīja dāḍimabīje dāḍimabījāni
Accusativedāḍimabījam dāḍimabīje dāḍimabījāni
Instrumentaldāḍimabījena dāḍimabījābhyām dāḍimabījaiḥ
Dativedāḍimabījāya dāḍimabījābhyām dāḍimabījebhyaḥ
Ablativedāḍimabījāt dāḍimabījābhyām dāḍimabījebhyaḥ
Genitivedāḍimabījasya dāḍimabījayoḥ dāḍimabījānām
Locativedāḍimabīje dāḍimabījayoḥ dāḍimabījeṣu

Compound dāḍimabīja -

Adverb -dāḍimabījam -dāḍimabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria