Declension table of dāḍima

Deva

NeuterSingularDualPlural
Nominativedāḍimam dāḍime dāḍimāni
Vocativedāḍima dāḍime dāḍimāni
Accusativedāḍimam dāḍime dāḍimāni
Instrumentaldāḍimena dāḍimābhyām dāḍimaiḥ
Dativedāḍimāya dāḍimābhyām dāḍimebhyaḥ
Ablativedāḍimāt dāḍimābhyām dāḍimebhyaḥ
Genitivedāḍimasya dāḍimayoḥ dāḍimānām
Locativedāḍime dāḍimayoḥ dāḍimeṣu

Compound dāḍima -

Adverb -dāḍimam -dāḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria