Declension table of dāḍima

Deva

MasculineSingularDualPlural
Nominativedāḍimaḥ dāḍimau dāḍimāḥ
Vocativedāḍima dāḍimau dāḍimāḥ
Accusativedāḍimam dāḍimau dāḍimān
Instrumentaldāḍimena dāḍimābhyām dāḍimaiḥ dāḍimebhiḥ
Dativedāḍimāya dāḍimābhyām dāḍimebhyaḥ
Ablativedāḍimāt dāḍimābhyām dāḍimebhyaḥ
Genitivedāḍimasya dāḍimayoḥ dāḍimānām
Locativedāḍime dāḍimayoḥ dāḍimeṣu

Compound dāḍima -

Adverb -dāḍimam -dāḍimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria