Declension table of daṇḍin

Deva

MasculineSingularDualPlural
Nominativedaṇḍī daṇḍinau daṇḍinaḥ
Vocativedaṇḍin daṇḍinau daṇḍinaḥ
Accusativedaṇḍinam daṇḍinau daṇḍinaḥ
Instrumentaldaṇḍinā daṇḍibhyām daṇḍibhiḥ
Dativedaṇḍine daṇḍibhyām daṇḍibhyaḥ
Ablativedaṇḍinaḥ daṇḍibhyām daṇḍibhyaḥ
Genitivedaṇḍinaḥ daṇḍinoḥ daṇḍinām
Locativedaṇḍini daṇḍinoḥ daṇḍiṣu

Compound daṇḍi -

Adverb -daṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria