Declension table of daṇḍika

Deva

MasculineSingularDualPlural
Nominativedaṇḍikaḥ daṇḍikau daṇḍikāḥ
Vocativedaṇḍika daṇḍikau daṇḍikāḥ
Accusativedaṇḍikam daṇḍikau daṇḍikān
Instrumentaldaṇḍikena daṇḍikābhyām daṇḍikaiḥ daṇḍikebhiḥ
Dativedaṇḍikāya daṇḍikābhyām daṇḍikebhyaḥ
Ablativedaṇḍikāt daṇḍikābhyām daṇḍikebhyaḥ
Genitivedaṇḍikasya daṇḍikayoḥ daṇḍikānām
Locativedaṇḍike daṇḍikayoḥ daṇḍikeṣu

Compound daṇḍika -

Adverb -daṇḍikam -daṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria