सुबन्तावली ?दण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमादण्डयिष्यन्ती दण्डयिष्यन्त्यौ दण्डयिष्यन्त्यः
सम्बोधनम्दण्डयिष्यन्ति दण्डयिष्यन्त्यौ दण्डयिष्यन्त्यः
द्वितीयादण्डयिष्यन्तीम् दण्डयिष्यन्त्यौ दण्डयिष्यन्तीः
तृतीयादण्डयिष्यन्त्या दण्डयिष्यन्तीभ्याम् दण्डयिष्यन्तीभिः
चतुर्थीदण्डयिष्यन्त्यै दण्डयिष्यन्तीभ्याम् दण्डयिष्यन्तीभ्यः
पञ्चमीदण्डयिष्यन्त्याः दण्डयिष्यन्तीभ्याम् दण्डयिष्यन्तीभ्यः
षष्ठीदण्डयिष्यन्त्याः दण्डयिष्यन्त्योः दण्डयिष्यन्तीनाम्
सप्तमीदण्डयिष्यन्त्याम् दण्डयिष्यन्त्योः दण्डयिष्यन्तीषु

समास दण्डयिष्यन्ति दण्डयिष्यन्ती

अव्यय ॰दण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria