The Sanskrit Grammarian: Declension |
---|
Declension table of daṇḍavat |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | daṇḍavat | daṇḍavantī | daṇḍavatī | daṇḍavanti |
Vocative | daṇḍavat | daṇḍavantī | daṇḍavatī | daṇḍavanti |
Accusative | daṇḍavat | daṇḍavantī | daṇḍavatī | daṇḍavanti |
Instrumental | daṇḍavatā | daṇḍavadbhyām | daṇḍavadbhiḥ |
Dative | daṇḍavate | daṇḍavadbhyām | daṇḍavadbhyaḥ |
Ablative | daṇḍavataḥ | daṇḍavadbhyām | daṇḍavadbhyaḥ |
Genitive | daṇḍavataḥ | daṇḍavatoḥ | daṇḍavatām |
Locative | daṇḍavati | daṇḍavatoḥ | daṇḍavatsu |