Declension table of daṇḍavat

Deva

MasculineSingularDualPlural
Nominativedaṇḍavān daṇḍavantau daṇḍavantaḥ
Vocativedaṇḍavan daṇḍavantau daṇḍavantaḥ
Accusativedaṇḍavantam daṇḍavantau daṇḍavataḥ
Instrumentaldaṇḍavatā daṇḍavadbhyām daṇḍavadbhiḥ
Dativedaṇḍavate daṇḍavadbhyām daṇḍavadbhyaḥ
Ablativedaṇḍavataḥ daṇḍavadbhyām daṇḍavadbhyaḥ
Genitivedaṇḍavataḥ daṇḍavatoḥ daṇḍavatām
Locativedaṇḍavati daṇḍavatoḥ daṇḍavatsu

Compound daṇḍavat -

Adverb -daṇḍavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria