Declension table of daṇḍapāruṣyavat

Deva

MasculineSingularDualPlural
Nominativedaṇḍapāruṣyavān daṇḍapāruṣyavantau daṇḍapāruṣyavantaḥ
Vocativedaṇḍapāruṣyavan daṇḍapāruṣyavantau daṇḍapāruṣyavantaḥ
Accusativedaṇḍapāruṣyavantam daṇḍapāruṣyavantau daṇḍapāruṣyavataḥ
Instrumentaldaṇḍapāruṣyavatā daṇḍapāruṣyavadbhyām daṇḍapāruṣyavadbhiḥ
Dativedaṇḍapāruṣyavate daṇḍapāruṣyavadbhyām daṇḍapāruṣyavadbhyaḥ
Ablativedaṇḍapāruṣyavataḥ daṇḍapāruṣyavadbhyām daṇḍapāruṣyavadbhyaḥ
Genitivedaṇḍapāruṣyavataḥ daṇḍapāruṣyavatoḥ daṇḍapāruṣyavatām
Locativedaṇḍapāruṣyavati daṇḍapāruṣyavatoḥ daṇḍapāruṣyavatsu

Compound daṇḍapāruṣyavat -

Adverb -daṇḍapāruṣyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria