Declension table of daṇḍapāṇi

Deva

FeminineSingularDualPlural
Nominativedaṇḍapāṇiḥ daṇḍapāṇī daṇḍapāṇayaḥ
Vocativedaṇḍapāṇe daṇḍapāṇī daṇḍapāṇayaḥ
Accusativedaṇḍapāṇim daṇḍapāṇī daṇḍapāṇīḥ
Instrumentaldaṇḍapāṇyā daṇḍapāṇibhyām daṇḍapāṇibhiḥ
Dativedaṇḍapāṇyai daṇḍapāṇaye daṇḍapāṇibhyām daṇḍapāṇibhyaḥ
Ablativedaṇḍapāṇyāḥ daṇḍapāṇeḥ daṇḍapāṇibhyām daṇḍapāṇibhyaḥ
Genitivedaṇḍapāṇyāḥ daṇḍapāṇeḥ daṇḍapāṇyoḥ daṇḍapāṇīnām
Locativedaṇḍapāṇyām daṇḍapāṇau daṇḍapāṇyoḥ daṇḍapāṇiṣu

Compound daṇḍapāṇi -

Adverb -daṇḍapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria