Declension table of daṇḍanīya

Deva

NeuterSingularDualPlural
Nominativedaṇḍanīyam daṇḍanīye daṇḍanīyāni
Vocativedaṇḍanīya daṇḍanīye daṇḍanīyāni
Accusativedaṇḍanīyam daṇḍanīye daṇḍanīyāni
Instrumentaldaṇḍanīyena daṇḍanīyābhyām daṇḍanīyaiḥ
Dativedaṇḍanīyāya daṇḍanīyābhyām daṇḍanīyebhyaḥ
Ablativedaṇḍanīyāt daṇḍanīyābhyām daṇḍanīyebhyaḥ
Genitivedaṇḍanīyasya daṇḍanīyayoḥ daṇḍanīyānām
Locativedaṇḍanīye daṇḍanīyayoḥ daṇḍanīyeṣu

Compound daṇḍanīya -

Adverb -daṇḍanīyam -daṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria