Declension table of daṇḍana

Deva

MasculineSingularDualPlural
Nominativedaṇḍanaḥ daṇḍanau daṇḍanāḥ
Vocativedaṇḍana daṇḍanau daṇḍanāḥ
Accusativedaṇḍanam daṇḍanau daṇḍanān
Instrumentaldaṇḍanena daṇḍanābhyām daṇḍanaiḥ daṇḍanebhiḥ
Dativedaṇḍanāya daṇḍanābhyām daṇḍanebhyaḥ
Ablativedaṇḍanāt daṇḍanābhyām daṇḍanebhyaḥ
Genitivedaṇḍanasya daṇḍanayoḥ daṇḍanānām
Locativedaṇḍane daṇḍanayoḥ daṇḍaneṣu

Compound daṇḍana -

Adverb -daṇḍanam -daṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria