Declension table of daṇḍaka

Deva

MasculineSingularDualPlural
Nominativedaṇḍakaḥ daṇḍakau daṇḍakāḥ
Vocativedaṇḍaka daṇḍakau daṇḍakāḥ
Accusativedaṇḍakam daṇḍakau daṇḍakān
Instrumentaldaṇḍakena daṇḍakābhyām daṇḍakaiḥ daṇḍakebhiḥ
Dativedaṇḍakāya daṇḍakābhyām daṇḍakebhyaḥ
Ablativedaṇḍakāt daṇḍakābhyām daṇḍakebhyaḥ
Genitivedaṇḍakasya daṇḍakayoḥ daṇḍakānām
Locativedaṇḍake daṇḍakayoḥ daṇḍakeṣu

Compound daṇḍaka -

Adverb -daṇḍakam -daṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria