Declension table of daṇḍadhāraka

Deva

MasculineSingularDualPlural
Nominativedaṇḍadhārakaḥ daṇḍadhārakau daṇḍadhārakāḥ
Vocativedaṇḍadhāraka daṇḍadhārakau daṇḍadhārakāḥ
Accusativedaṇḍadhārakam daṇḍadhārakau daṇḍadhārakān
Instrumentaldaṇḍadhārakeṇa daṇḍadhārakābhyām daṇḍadhārakaiḥ daṇḍadhārakebhiḥ
Dativedaṇḍadhārakāya daṇḍadhārakābhyām daṇḍadhārakebhyaḥ
Ablativedaṇḍadhārakāt daṇḍadhārakābhyām daṇḍadhārakebhyaḥ
Genitivedaṇḍadhārakasya daṇḍadhārakayoḥ daṇḍadhārakāṇām
Locativedaṇḍadhārake daṇḍadhārakayoḥ daṇḍadhārakeṣu

Compound daṇḍadhāraka -

Adverb -daṇḍadhārakam -daṇḍadhārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria