Declension table of daṇḍabhaya

Deva

NeuterSingularDualPlural
Nominativedaṇḍabhayam daṇḍabhaye daṇḍabhayāni
Vocativedaṇḍabhaya daṇḍabhaye daṇḍabhayāni
Accusativedaṇḍabhayam daṇḍabhaye daṇḍabhayāni
Instrumentaldaṇḍabhayena daṇḍabhayābhyām daṇḍabhayaiḥ
Dativedaṇḍabhayāya daṇḍabhayābhyām daṇḍabhayebhyaḥ
Ablativedaṇḍabhayāt daṇḍabhayābhyām daṇḍabhayebhyaḥ
Genitivedaṇḍabhayasya daṇḍabhayayoḥ daṇḍabhayānām
Locativedaṇḍabhaye daṇḍabhayayoḥ daṇḍabhayeṣu

Compound daṇḍabhaya -

Adverb -daṇḍabhayam -daṇḍabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria