Declension table of daṇḍabhāj

Deva

NeuterSingularDualPlural
Nominativedaṇḍabhāk daṇḍabhājī daṇḍabhāñji
Vocativedaṇḍabhāk daṇḍabhājī daṇḍabhāñji
Accusativedaṇḍabhāk daṇḍabhājī daṇḍabhāñji
Instrumentaldaṇḍabhājā daṇḍabhāgbhyām daṇḍabhāgbhiḥ
Dativedaṇḍabhāje daṇḍabhāgbhyām daṇḍabhāgbhyaḥ
Ablativedaṇḍabhājaḥ daṇḍabhāgbhyām daṇḍabhāgbhyaḥ
Genitivedaṇḍabhājaḥ daṇḍabhājoḥ daṇḍabhājām
Locativedaṇḍabhāji daṇḍabhājoḥ daṇḍabhākṣu

Compound daṇḍabhāk -

Adverb -daṇḍabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria